पुराणों में वर्णित वामन अवतार की कथा के अनुसार जब राजा बलि ने भगवान वामन को तीन पग भूमि दान करने का संकल्प करके उन्हें मापने के लिये कहा तो उन्होंने अपनी देह का विस्तार करना आरम्भ कर दिया और इतना विस्तार किया कि दूसरे ही पग में सभी लोकों को नाप लिया। उस समय उनका स्वरूप कैसा था इसका वर्णन स्वयं वामन भगवान ने ही विष्णुधर्म में किया है जिसे वामन विश्वरूप वर्णन नाम से जाना जाता है। यहां वामन विश्वरूप वर्णन (vamana vishwarup) संस्कृत में दिया गया है।
वामन विश्वरूप वर्णन – vamana vishwarup
वामन उवाच
एतावता दैत्यपते कृतकृत्योऽस्मि मार्गताम् ।
अन्येषामर्थिनां वित्तमिच्छया दास्यते भवान् ॥
एतच्छ्रुत्वा तु गदितं वामनस्य महात्मनः ।
वाचयामास तत्तस्मै वामनाय पदत्रयम् ॥
पाणौ तु पतिते तोये वामनो भूतभावनः ।
सर्वदेवमयं रूपं दर्शयामास तत्क्षणात् ॥
चन्द्रसूर्यौ च नयने द्यौः शिरश्चरणौ क्षितिः ।
पादाङ्गुल्यः पिशाचाश्च हस्ताङ्गुल्यश्च गुह्यकाः ॥
विश्वेदेवाश्च जानुस्था जङ्घे साध्याः सुरोत्तमाः ।
यक्षा नखेषु सम्भूता रेखास्वप्सरसः स्थिताः ॥
दृष्टिर्धिष्णान्यशेषाणि केशाः सूर्यांशवः प्रभो ।
तारका रोमकूपाणि रोमाणि च महर्षयः ॥
बाहवो विदिशस्तस्य दिशः श्रोत्रं महात्मनः ।
अश्विनौ श्रवणौ तस्य नासा वायुर्महाबलः ॥
प्रसादश्चन्द्रमा देवो मनो धर्मः समाश्रितः ।
सत्यमस्याभवद्वाणी जिह्वा देवी सरस्वती ॥
ग्रीवादितिर्देवमाता विद्यास्तद्वलयस्तथा ।
स्वर्गद्वारमभून्मैत्रं त्वष्टा पूषा च वै भ्रुवौ ॥
मुखं वैश्वानरश्चास्य वृषणौ तु प्रजापतिः ।
हृदयं च परं ब्रह्म पुंस्त्वं वै कश्यपो मुनिः ॥
पृष्ठेऽस्य वसवो देवा मरुतः सर्वसन्धिषु ।
सर्वसूक्तानि दशना ज्योतींषि विमलप्रभाः ॥
वक्षःस्थले तथा रुद्रो धैर्ये चास्य महार्णवः
उदरे चास्य गन्धर्वा मरुतश्च महाबलाः ।
लक्ष्मीर्मेधा धृतिः कान्तिः सर्वविद्याश्च वै कटिः ॥
सर्वज्योतींषि यानीह तपश्च परमं महत् ।
तस्य देवातिदेवस्य तेजः प्रोद्भूतमुत्तमम् ॥
स्तनौ कुक्षौ च वेदाश्च जानू चास्य महामखाः ।
इष्टयः पशुबन्धाश्च द्विजानां चेष्टितानि च ॥
तस्य देवमयं रूपं दृष्ट्वा विष्णोर्महाबलाः ।
उपसर्पन्ति दैतेयाः पतङ्गा इव पावकम् ॥
॥ इति विष्णुधर्मेषु सप्तसप्ततितमोऽध्यायान्तर्गतं वामनस्य विश्वरूपवर्णनं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।