भगवान शिव के उपासकों हेतु अघोराष्टक (aghor ashtakam) स्तोत्र की आवश्यकता हो तो यहां संस्कृत में दिया गया है।
अघोराष्टक – aghora ashtakam
कालाभ्रोत्पलकालगात्रमनलज्वालोर्ध्वकेशोज्ज्वलं
दंष्ट्राद्यस्फुटदोष्ठबिम्बमनलज्वालोग्रनेत्रत्रयम् ।
रक्ताकोरकरक्तमाल्यरुचिरं रक्तानुलेपप्रियं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥१॥
जङ्घालम्बितकिङ्किणीमणिगणप्रालम्बिमालाञ्चितं
दक्षान्त्रंडमरुं पिशाचमनिशं शूलं च मूलं करैः ।
घण्टाखेटकपालशूलकयुतं वामस्थिते बिभ्रतं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥२॥
नागेन्द्रावृतमूर्ध्निजस्थित गलश्रीहस्तपादाम्बुजं
श्रीमद्दोःकटिकुक्षिपार्श्वमभितो नागोपवीतावृतम् ।
लूतावृश्चिकराजराजितमहाहाराङ्कितोरस्स्थलं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥३॥
धृत्वा पाशुपतास्त्रनाम कृपया यत्कुण्डलि प्राणिनां
पाशान्ये क्षुरिकास्त्रपाशदलितग्रन्थिं शिवास्त्राह्वयं ।
विघ्नाकाङ्क्षिपदं प्रसादनिरतं सर्वापदां तारकं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥४॥
घोराघोरतराननं स्फुटदृशं सम्प्रस्फुरच्छूलकं
प्राज्यं नृत्तसुरूपकं चटचटज्वालाग्नितेजःकचम् ।
जानुभ्यांप्रचटत्कृतारिनिकरंस्त्रग्रुण्डमालान्वितं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥५॥
भक्तानिष्टकदुष्टसर्पदुरितप्रध्वंसनोद्योगयुक्
हस्ताग्रं फणिबद्धहस्तचरणं प्रारब्धयात्रापरम् ।
स्वावृत्त्यास्थितभीषणाङ्कनिकरप्रारब्धसौभाग्यकं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥६॥
यन्मन्त्राक्षरलाञ्छितापघनवन्मर्त्याश्च वज्रार्चिषो
भूतप्रेतपिशाचराक्षसकलानिर्घातपातादिव ।
उत्सन्नाश्च भवन्ति सर्वदुरितप्रोच्चाटनोत्पादकं
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥७॥
यद्ध्यानो ध्रुवपूरुषोषितगृहग्रामस्थिरास्थायिनो
भूतप्रेतपिशाचराक्षसप्रतिहता निर्घातपाता इव ।
यद्रूपं विधिना स्मरन् हि विजयी शत्रुक्षयं प्राप्नुते
वन्देऽभीष्टफलाप्तयेऽङ्घ्रिकमलेऽघोरास्त्रमन्त्रेश्वरम् ॥८॥
॥ इति श्रीअघोराष्टकं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।