सतयुग में सम्पूर्ण जगत को नष्ट करने वाला भयंकर तूफान आया और सृष्टि पर संकट को देख कर भगवान विष्णु चिंतित हो गये। वे सौराष्ट्र देश में हरिद्रा सरोवर के निकट जाकर भगवती को प्रसन्न करने के लिये तप करने लगे। श्रीविद्या ने उस सरोवर से वगलामुखी रूप में प्रकट होकर उन्हें दर्शन दिया तथा विध्वंसकारी तूफान का तुरंत स्तम्भन कर दिया। बगलामुखी महाविद्या भगवान विष्णु के तेज से युक्त होने के कारण वैष्णवी है। मंगलयुक्त चतुर्दशी की अर्धरात्रि में इसका प्रादुर्भाव हुआ था। यहां अष्टोत्तर शतनाम बगलामुखी स्तोत्र (Baglamukhi ashtottar shatnam stotram) संस्कृत में दिया गया है।
यहां पढ़ें बगलामुखी अष्टोत्तर शतनाम स्तोत्र संस्कृत में – baglamukhi ashtottar shatnam stotram
यहां सर्वप्रथम रुद्रयामलोक्त सर्वसिद्धिप्रद बगलाष्टोत्तर शतनाम स्तोत्र तदनंतर विष्णुयामलोक्त बगलाष्टोत्तर शतनाम स्तोत्र, श्रीकालीविलासतन्त्रोक्त बगलामुखी अष्टोत्तर शतनाम स्तोत्र दिया गया है। सभी स्तोत्र संस्कृत में हैं।
॥ रुद्रयामलोक्त सर्वसिद्धिप्रद बगलाष्टोत्तर शतनाम स्तोत्र ॥
ॐ ब्रह्मास्त्ररूपिणी देवी माता श्रीबगलामुखी ।
चिच्छिक्तिर्ज्ञानरूपा च ब्रह्मानन्दप्रदायिनी ॥१॥
महाविद्या महालक्ष्मी श्रीमत्त्रिपुरसुन्दरी ।
भुवनेशी जगन्माता पार्वती सर्वमङ्गला ॥२॥
ललिता भैरवी शान्ता अन्नपूर्णा कुलेश्वरी ।
वाराही छीन्नमस्ता च तारा काली सरस्वती ॥३॥
जगत्पूज्या महामाया कामेशी भगमालिनी ।
दक्षपुत्री शिवाङ्कस्था शिवरूपा शिवप्रिया ॥४॥
सर्वसम्पत्करी देवी सर्वलोक वशङ्करी ।
वेदविद्या महापूज्या भक्ताद्वेषी भयङ्करी ॥५॥
स्तम्भरूपा स्तम्भिनी च दुष्टस्तम्भनकारिणी ।
भक्तप्रिया महाभोगा श्रीविद्या ललिताम्बिका ॥६॥
मैनापुत्री शिवानन्दा मातङ्गी भुवनेश्वरी ।
नारसिंही नरेन्द्रा च नृपाराध्या नरोत्तमा ॥७॥
नागिनी नागपुत्री च नगराजसुता उमा ।
पीताम्बा पीतपुष्पा च पीतवस्त्रप्रिया शुभा ॥८॥
पीतगन्धप्रिया रामा पीतरत्नार्चिता शिवा ।
अर्द्धचन्द्रधरी देवी गदामुद्गरधारिणी ॥९॥
सावित्री त्रिपदा शुद्धा सद्योराग विवर्धिनी ।
विष्णुरूपा जगन्मोहा ब्रह्मरूपा हरिप्रिया ॥१०॥
रुद्ररूपा रुद्रशक्तिश्चिन्मयी भक्तवत्सला ।
लोकमाता शिवा सन्ध्या शिवपूजनतत्परा ॥११॥
धनाध्यक्षा धनेशी च नर्मदा धनदा धना ।
चण्डदर्पहरी देवी शुम्भासुरनिबर्हिणी ॥१२॥
राजराजेश्वरी देवी महिषासुरमर्दिनी ।
मधूकैटभहन्त्री देवी रक्तबीजविनाशिनी ॥१३॥
धूम्राक्षदैत्यहन्त्री च भण्डासुर विनाशिनी ।
रेणुपुत्री महामाया भ्रामरी भ्रमराम्बिका ॥१४॥
ज्वालामुखी भद्रकाली बगला शत्रुनाशिनी ।
इन्द्राणी इन्द्रपूज्या च गुहमाता गुणेश्वरी ॥१५॥
वज्रपाशधरा देवी झ्वामुद्गरधारिणी ।
भक्तानन्दकरी देवी बगला परमेश्वरी ॥१६॥
अष्टोत्तरशतं नाम्नां बगलायास्तु यः पठेत् ।
रिपुबाधाविनिर्मुक्तः लक्ष्मीस्थैर्यमवाप्नुयात् ॥१७॥
भूतप्रेतपिशाचाश्च ग्रहपीडानिवारणम् ।
राजानो वशमायान्ति सर्वैश्वर्यं च विन्दति ॥१८॥
नानाविद्यां च लभते राज्यं प्राप्नोति निश्चितम् ।
भुक्तिमुक्तिमवाप्नोति साक्षात् शिवसमो भवेत् ॥१९॥
॥ श्री रुद्रयामले सर्वसिद्धिप्रद बगलाष्टोत्तरशतनामस्तोत्रं सम्पूर्णम् ॥
॥ विष्णुयामलोक्त बगलाष्टोत्तर शतनाम स्तोत्र ॥
नारद उवाच
भगवन्देवदेवेश सृष्टिस्थितिलयात्मक ।
शतमष्टोत्तरं नाम्नां बगलाया वदाधुना ॥१॥
श्रीभगवानुवाच
शृणु वत्स प्रवक्ष्यामि नाम्नामष्टोत्तरं शतम् ।
पीताम्बर्यां महादेव्याः स्तोत्रं पापप्रणाशनम् ॥२॥
यस्य प्रपठनात्सद्यो वादी मूको भवेत्क्षणात् ।
रिपुणां स्तम्भनं याति सत्यं सत्यं वदाम्यहम् ॥३॥
विनियोग : ॐ अस्य श्रीपीताम्बराष्टोत्तरशतनामस्तोत्रस्य सदाशिव ऋषिः, अनुष्टुप्छन्दः, श्रीपीताम्बरा देवता, श्रीपीताम्बराप्रीतये पाठे विनियोगः ॥
ॐ बगला विष्णुवनिता विष्णुशङ्करभामिनी ।
बहुला वेदमाता च महाविष्णुप्रसूरपि ॥४॥
महामत्स्या महाकूर्म्मा महावाराहरूपिणी ।
नारसिंहप्रिया रम्या वामना बटुरूपिणी ॥५॥
जामदग्न्यस्वरूपा च रामा रामप्रपूजिता ।
कृष्णा कपर्दिनी कृत्या कलहा कलकारिणी ॥६॥
बुद्धिरूपा बुद्धभार्या बौद्धपाखण्डखण्डिनी ।
कल्किरूपा कलिहरा कलिदुर्गति नाशिनी ॥७॥
कोटिसूर्य्यप्रतीकाशा कोटिकन्दर्पमोहिनी ।
केवला कठिना काली कला कैवल्यदायिनी ॥८॥
केशवी केशवाराध्या किशोरी केशवस्तुता ।
रुद्ररूपा रुद्रमूर्ती रुद्राणी रुद्रदेवता ॥९॥
नक्षत्ररूपा नक्षत्रा नक्षत्रेशप्रपूजिता ।
नक्षत्रेशप्रिया नित्या नक्षत्रपतिवन्दिता ॥१०॥
नागिनी नागजननी नागराजप्रवन्दिता ।
नागेश्वरी नागकन्या नागरी च नगात्मजा ॥११॥
नगाधिराजतनया नगराजप्रपूजिता ।
नवीना नीरदा पीता श्यामा सौन्दर्य्यकारिणी ॥१२॥
रक्ता नीला घना शुभ्रा श्वेता सौभाग्यदायिनी ।
सुन्दरी सौभगा सौम्या स्वर्णाभा स्वर्गतिप्रदा ॥१३॥
रिपुत्रासकरी रेखा शत्रुसंहारकारिणी ।
भामिनी च तथा माया स्तम्भिनी मोहिनी शुभा ॥१४॥
रागद्वेषकरी रात्री रौरवध्वंसकारिणी ।
यक्षिणी सिद्धनिवहा सिद्धेशा सिद्धिरूपिणी ॥१५॥
लङ्कापतिध्वंसकरी लङ्केशी रिपुवन्दिता ।
लङ्कानाथकुलहरा महारावणहारिणी ॥१६॥
देवदानवसिद्धौघपूजिता परमेश्वरी ।
पराणुरूपा परमा परतन्त्रविनाशिनी ॥१७॥
वरदा वरदाराध्या वरदानपरायणा ।
वरदेशप्रिया वीरा वीरभूषणभूषिता ॥१८॥
वसुदा बहुदा वाणी ब्रह्मरूपा वरानना ।
बलदा पीतवसना पीतभूषणभूषिता ॥१९॥
पीतपुष्पप्रिया पीतहारा पीतस्वरूपिणी ।
इति ते कथितं विप्र नाम्नामष्टोत्तरं शतम् ॥२०॥
यः पठेत्पाठयेद्वापि शृणुयाद्वा समाहितः ।
तस्य शत्रुः क्षयं सद्यो याति नैवात्र संशयः ॥२१॥
प्रभातकाले प्रयतो मनुष्यः पठेत्सुभक्त्या परिचिन्त्य पीताम् ।
द्रुतं भवेत्तस्य समस्तबुद्धिर्विनाशमायाति च तस्य शत्रुः ॥२२॥
॥ इति श्रीविष्णुयामले नारदविष्णुसंवादे श्रीबगलाष्टोत्तरशतनामस्तोत्रं समाप्तम् ॥
॥ श्रीकालीविलासतन्त्रोक्त बगलामुखी अष्टोत्तर शतनाम ॥
श्रीदेव्युवाच वगला
शतनामानि कथ्यन्तां मे कृपानिधे ।
यन्नोक्तं अन्यतन्त्रेषु, अधुना कथय प्रभो ॥१॥
श्रीईश्वर उवाच
विनियोग : अस्याः श्रीवगला देव्याः शतनामस्तोत्रस्य श्रीसदाशिवऋषिर्गायत्रीछन्दः श्रीवगलामुखी देवता धर्मार्थकाममोक्षार्थसिद्धये विनियोगः ॥
ॐ वशिनी वशपूज्या च वलिका वसुदा वसुः ।
वाग्वादिनी वयोरूपा बलाबलवती तथा ॥२॥
विषमा विकटा वेधा विशाला विमना विधिः ।
विद्या च वेदरूपा च बन्ध्या च वेषधारिणी ॥३॥
वेणी च विकटा वेश्या नानावेषपरिच्छदा ।
वयोरूपा च वृद्धा विकला वसुमतीति च ॥४॥
वगला वामनी देवी विष्णुपूज्या विनोदिनी ।
वैष्णवी शिष्ण माता च वाराही ब्राह्मणी वरा ॥५॥
वलावलवती वाला विधेश्च परिपूजिता ।
विशिष्टा ब्रह्मपूज्या च नानावेषविनोदिनी ॥६॥
वैकुण्ठरूपिणी ब्राह्मी विधिपूज्या विधुन्तुदा ।
वल्लभा वलरूपा च अशेष वलधारिणी ॥७॥
वेदज्ञा वेदमाता च विशाल नयनोज्ज्वला ।
वेदमाता विमाता च वेदगर्भा विमोक्षणी ॥८॥
विरूपाक्षी वला वाली कृष्णविमलरूपिणी ।
वाराही च वलाका च वलिनी वर्णरूपिणी ॥९॥
गन्धिनी गन्धरूपा च गयागङ्गाप्रभा तथा ।
गोवर्धनी च गोविन्दपूजिता च गदाधरी ॥१०॥
गहना गुह्यरूपा च गोरूपा गोकुलेश्वरी ।
गोलोकवासिनी चैव नित्या गोलोकरूपिणी ॥११॥
गरिमा च गरिष्ठा नित्या गोवर्धनरूपिणी ।
गङ्गाधरी च गोविन्दा गोविन्दपूजिता गदा ॥१२॥
गहना गुह्यरूपा च तथैव गन्धरूपिणी ।
गणार्हा गानदागानरूपिणी गण मोहिनी ॥१३॥
नीलमाला मनोन्मत्ता ललजिह्वा ललाटिनी ।
आनन्दरूपिणी आद्या आचार्य स्वांशुरूपिणी ॥१४॥
मूर्तिश्च मुख्यरूपा च महामोक्षप्रदायिनी ।
खेलत् खञ्जगामी च खेला खलखला तथा ॥१५॥
ईश्वरी ईश्वराराध्या अकार ॐ स्वरूपिणी ।
वर्णा च वगलामुख्याः शतनाम इतीरितम् ॥१६॥
अष्टोत्तरशतं नाम यः पठेन्नित्यमुत्तमम् ।
सर्वसिद्धीश्वरो भूत्वा देवीपुत्रो भवेत्तु सः ॥१७॥
त्रिसन्ध्यं यः पठेन्नित्यं तस्य सिद्धिः प्रजायते ।
नान्यथा फलभागीस्यात् कल्पकोटिशतैरपि ॥१८॥
॥ इति श्रीकालीविलासतन्त्रे षोडशपटले श्रीवगलामुख्या शतनामस्तोत्रं समाप्तम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।