शत्रुबाधा में, विवाद होने पर विजय हेतु विशेष रूप से लोगों को बगलामुखी की जप-पूजा आदि करते पाया जाता है। लोग चुनाव आदि में भी विजय कामना से बगलामुखी जप करते है। ऐसा प्रायः होता है कि जीवन के सभी क्षेत्रों में आपके प्रतिद्वंदी होते हैं और आप विजय (जीतने) की इच्छा रखते हैं। विजय के इस अर्थ में शत्रुनाश की कामना नहीं होती है। शत्रु पर विजय प्राप्ति हेतु मां बगलामुखी की उपासना बहुत लाभकारी होती है। मां बगलामुखी के कवच स्तोत्र का पाठ करना भी विजय प्राप्ति में सहायक सिद्ध होता है। यहां बगलामुखी कवच स्तोत्र (Baglamukhi kavach) संस्कृत में दिया गया है।
यहां पढ़ें मां बगलामुखी कवच स्तोत्र संस्कृत में – maa baglamukhi kavach
यहां सर्वप्रथम रुद्रयामलतन्त्रोक्त बगलामुखी कवच स्तोत्र तदनंतर विश्वसारोद्धारतन्त्रोक्त बगलामुखी कवच स्तोत्र पुनः रुद्रयामलोक्त महाविद्यापीताम्बरा बगलामुखी कवच स्तोत्र दिया गया है। सभी स्तोत्र संस्कृत में हैं।
॥ रुद्रयामलतन्त्रोक्त बगलामुखी कवच स्तोत्र ॥
श्रुत्वा च बगलापूजां स्तोत्रं चापि महेश्वर ।
इदानीं श्रोतुमिच्छामि कवचं वद मे प्रभो ॥
वैरिनाशकरं दिव्यं सर्वाशुभविनाशनम् ।
शुभदं स्मरणात्पुण्यं त्राहि मां दुःखनाशनम् ॥
श्रीभैरव उवाच
कवचं शृणु वक्ष्यामि भैरवी प्राणवल्लभे ।
पठित्वा धारयित्वा तु त्रैलौक्ये विजयी भवेत्॥
विनियोग : ॐ अस्य श्रीबगलामुखीकवचस्य नारदऋषिरनुष्टुप्छन्दः
श्रीबगलामुखी देवता लं बीजं ऐं कीलकं पुरुषार्थचतुष्टये जपे विनियोगः ॥
शिरो मे बगला पातु हृदयैकाक्षरी परा ।
ॐ ह्रीं ॐ मे ललाटे च बगला वैरिनाशिनी ॥
गदाहस्ता सदा पातु मुखं मे मोक्षदायिनी ।
वैरिजिह्वान्धरा पातु कण्ठं मे बगलामुखी ॥
उदरं नाभिदेशं च पातु नित्यं परात्परा ।
परात्परपरा पातु मम गुह्यं सुरेश्वरी ॥
हस्तौ चैव तथा पातु पार्वतीपरिपातु मे ।
विवादे विषमे घोरे सङ्ग्रामे रिपुसङ्कटे ॥
पीताम्बरधरा पातु सर्वाङ्गं शिवनर्तकी ।
श्रीविद्यासमयो पातु मातङ्गीदुरिताशिवा ॥
पातुपुत्रं सुतां चैव कलत्रं कालिका मम ।
पातु नित्यं भ्रातरं मे पितरं शूलिनी सदा ॥
सन्देहि बगलादेव्याः कवचं मन्मुखोदितम् ।
नैव देयममुख्याय सर्वसिद्धिप्रदायकम् ॥
पठनाद्धारणादस्य पूजनाद्वाञ्छितं लभेत् ।
इदं कवचमज्ञात्वा यो जपेद् बगलामुखीम् ॥
पिबन्ति शोणितं तस्य योगिन्यः प्राप्यसादराः ।
वश्ये चाकर्षणे चैव मारणे मोहने तथा ॥
महाभये विपत्तौ च पठेद्वापाठयेत्तु यः ।
तस्य सर्वार्थसिद्धिः स्याद्भक्तियुक्तस्य पार्वती ॥
॥ इति श्रीरुद्रयामले बगलामुखीकवचं सम्पूर्णम् ॥
॥ विश्वसारोद्धारतन्त्रोक्त बगलामुखी कवच स्तोत्र ॥
कैलासाचलम्ध्यगम्पुरवहं शान्तन्त्रिनेत्रं शिवं
वामस्था कवचम्प्रणम्य गिरिजा भूतिप्रदम्पृच्छति ।
देवी श्रीबगलामुखी रिपुकुलारण्याग्निरूपा च या
तस्याश्चापविमुक्तमन्त्रसहितम्प्रीत्याऽधुना ब्रूहि माम् ॥१॥
श्रीशङ्कर उवाच
देवी श्रीभववल्लभे शृणु महामन्त्रँ विभूतिप्रदन्देव्या
वर्मयुतं समस्तसुखदं साम्राज्यदमुक्तिदम् ।
तारं रुद्रवधूँ विरञ्चिमहिलाविष्णुप्रियाकामयुक्कान्ते
श्रीबगलानने मम रिपुन्नाशाय युग्मन्त्विति ॥२॥
ऐश्वर्याणि पदञ्च देहि युगलं शीघ्रमनोवाञ्छितं
कार्यं साधय युग्मयुक्छिववधूवह्निप्रियान्तो मनुः ।
कंसारेस्तनयञ्च बीजमपरा शक्तिश्च वाणी तथा
कीलं श्रीमति भैरवर्ष्षिसहितञ्छन्दो विराट्संयुतम् ॥३॥
स्वेष्टार्थस्य परस्य वेत्ति नितराङ्कार्यस्य सम्प्राप्तये
नानासाध्यमहागदस्य नियतन्नाशाय वीर्याप्तये ।
ध्यात्वा श्रीबगलाननामनुवरञ्जप्त्वा सहस्राख्यकं
दीर्घैः षट्कयुतैश्च रुद्रमहिताबीजैर्विनश्याङ्गके ॥४॥
॥ ध्यानम् ॥
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोलासिनीं
हेमाभाङ्गरुचिं शशाङ्कमुकुटां स्रक्चम्पकस्रग्युताम् ।
हस्तैर्मुद्गरपाशबद्धरसनां सम्बिभ्रतीं भूषणै-
र्व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीञ्चिन्तये ॥
विनियोग : ॐ अस्य श्रीबगलामुखीब्रह्मास्त्रमन्त्रकवचस्य भैरव ऋषिः विराट्छन्दः श्रीबगलामुखी देवता क्लीम्बीजं ऐंशक्तिः श्रीङ्कीलकं मम परस्य च मनोभिलषितेष्टकार्यसिद्धये विनियोगः ॥
शिरसि भैरवऋषये नमः ॥
मुखे विराट्छन्दसे नमः ॥
हृदि बगलामुखीदेवतायै नमः ॥
गुह्ये क्लीम्बीजाय नमः ॥
पादयोः ऐंशक्तये नमः ॥
सर्वाङ्गे श्रीङ्कीलकाय नमः ॥
ॐ ह्रां अङ्गुष्ठाभ्यान् नमः ॥
ॐ ह्रीं तर्जनीभ्यान् नमः ॥
ॐ ह्रूं मध्यमाभ्यान् नमः ॥
ॐ ह्रैं अनामिकाभ्यान् नमः ॥
ॐ ह्रौं कनिष्ठिकाभ्यान् नमः ॥
ॐ ह्रः करतलकरपृष्ठाभ्यान् नमः ॥
ॐ ह्राँ हृदयाय नमः ॥
ॐ ह्रीं शिरसे स्वाहा ॥
ॐ ह्रूं शिखायैवषट् ॥
ॐ ह्रैं कवचायहुम् ॥
ॐ ह्रौं नेत्रत्रयायवौषट् ॥
ॐ ह्रः अस्त्राय फट् ॥
मन्त्रोद्धारः ~ ॐ ह्राँ ऐं श्रीं क्लीं श्रीबगलानने मम रिपून्नाशय २, ममैश्वर्याणि देहि २, शीघ्रमनोवाञ्छितकार्यं साधयः २, ह्रींस्वाहा ॥
शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् ।
सम्बोधनपदम्पातु नेत्रे श्रीबगलानने ॥१॥
श्रुतौ मम रिपुम्पातु नासिकान्नाशय द्वयम् ।
पातु गण्डौ सदा मामैश्वर्याण्यन्तन्तु मस्तकम् ॥२॥
देहि द्वन्द्वं सदा जिह्वाम्पातु शीघ्रँ वचो मम ।
कण्ठदेशं स नः पातु वाञ्छितम्बाहुमूलकम् ॥३॥
कार्यं साधय द्वन्द्वन्तु करौ पातु सदा मम ।
मायायुक्ता तथा स्वाहा हृदयम्पातु सर्वदा ॥४॥
अष्टाधिकचत्वारिंशदण्डाढ्या बगलामुखी ।
रक्षाङ्करोतु सर्वत्र गृहेऽरण्ये सदा मम ॥५॥
ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु ।
मन्त्रराजः सदा रक्षाङ्करोतु मम सर्वदा ॥६॥
ॐ ह्रीं पातु नाभिदेशमे कटिमे बगलावतु ।
मुखी वर्णद्वयम्पातु लिङ्गमे मुष्कयुग्मकम् ॥७॥
जानुनी सर्वदुष्टानाम्पातु मे वर्णपञ्चकम् ।
वाचमुखन्तथा पादं षड्वर्णा परमेश्वरी ॥८॥
जङ्घायुग्मे सदा पातु बगला रिपुमोहिनी ।
स्तम्भयेति पदम्पृष्ठम्पातुवर्णत्रयमम ॥९॥
जिह्वाँ वर्णद्वयम्पातु गुल्फौ मे कीलयेति च ।
पादोद्र्ध्वं सर्वदा पातु बुद्धिं पादतले मम ॥१०॥
विनाशयपदं पातु पादाङ्गुल्योर्न्नखानि मे ।
ह्रीं बीजं सर्वदा पातु बुद्धीन्द्रियवचांसि मे ॥११॥
सर्वाङ्गम्प्रणवः पातु स्वाहा रोमाणि मेऽवतु ।
ब्राह्मी पूर्वदले पातु चाग्नेयां विष्णुवल्लभा ॥१२॥
माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु ।
कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥१३॥
वाराही चोत्तरे पातु नारसिंही शिवेऽवतु ।
ऊर्द्ध्वम्पातु महालक्ष्मीः पाताले शारदाऽवतु ॥१४॥
इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः ।
राजद्वारे महादुर्गे पातु माङ्गणनायकः ॥१५॥
श्मशाने जलमध्ये च भैरवश्च सदाऽवतु ।
द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ॥१६॥
योगिन्यः सर्वदा पातु महारण्ये सदा मम ।
इति ते कथितन्देवि कवचम्परमाद्भुतम् ॥१७॥
श्रीविश्वविजयन्नाम कीर्तिश्रीविजयप्रदम् ।
अपुत्रो लभते पुत्रन्धीरं शूरं शतायुषम् ॥१८॥
निर्द्धनो धनमाप्नोति कवचस्यास्य पाठतः ।
जपित्वा मन्त्रराजन्तु ध्यात्वा श्रीबगलामुखीम् ॥१९॥
पठेदिदं हि कवचन्निशायान्नियमात्तु यः ।
यद्यत्कामयते कामं साध्यासाध्ये महीतले ॥२०॥
तत्तत्काममवाप्नोति सप्तरात्रेण शङ्करी ।
गुरुन्ध्यात्वा सुराम्पीत्वा रात्रौ शक्तिसमन्वितः ॥२१॥
कवचं यः पठेद्देवि तस्याऽसाध्यन्न किञ्चन ।
यन्ध्यात्वा प्रजपेन्मन्त्रसहस्रङ्कवचम्पठेत् ॥२२॥
त्रिरात्रेण वशयाति मृत्युन्तन्नात्र संशयः ।
लिखित्वा प्रतिमां शत्रोस्सतालेन हरिद्रया ॥२३॥
लिखित्वा हृदि तन्नाम तन्ध्यात्वा प्रजपेन्मनुम् ।
एकविंशदिनं यावत्प्रत्यहञ्च सहस्रकम् ॥२४॥
जप्त्वा पठेत्तु कवचञ्चतुर्विंशतिवारकम् ।
संस्तम्भञ्जायते शत्रोर्न्नात्र कार्या विचारणा ॥२५॥
विवादे विजयन्तस्य सङ्ग्रामे जयमाप्नुयात् ।
श्मशाने च भयन्नास्ति कवचस्य प्रभावतः ॥२६॥
नवनीतञ्चाभिमन्त्र्य स्त्रीणान्दद्यान्महेश्वरि ।
वन्ध्यायाञ्जायते पुत्रो विद्याबलसमन्वितः ॥२७॥
श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ ।
पादोदकेन स्पृष्ट्वा च लिखेलौहशलाकया ॥२८॥
भूमौ शत्रोः स्वरूपञ्च हृदि नाम समालिखेत् ।
हस्तन्तद्धृदये दत्वा कवचन्तिथिवारकम् ॥२९॥
ध्यात्वा जपेन्मन्त्रराजन्नवरात्रम्प्रयत्नतः ।
म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ॥३०॥
भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन सँलिखेत् ।
धारयेद्दक्षिणे बाहौ नारी वामभुजे तथा ॥३१॥
सङ्ग्रामे जयमाप्नोति नारी पुत्रवती भवेत् ।
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तञ्जनम् ॥३२॥
सम्पूज्य कवचन्नित्यम्पूजायाः फलमालभेत् ।
बृहस्पतिसमो वापि विभवे धनदोपमः ॥३३॥
कामतुल्यश्च नारीणां शत्रूणाञ्च यमोपमः ।
कवितालहरी तस्य भवेद्गङ्गाप्रवाहवत् ॥३४॥
गद्यपद्यमयी वाणी भवेद्देवीप्रसादतः ।
एकादशशतं यावत्पुरश्चरणमुच्यते ॥३५॥
पुरश्चर्याविहीनन्तु न चेदम्फलदायकम् ।
न देयम्परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ॥३६॥
देयं शिष्याय भक्ताय पञ्चत्वञ्चाऽन्यथाप्नुयात् ।
इदङ्कवचमज्ञात्वा भजेद्यो बगलामुखीम् ॥
शतकोटि जपित्वा तु तस्य सिद्धिर्न्न जायते ॥३७॥
दाराढ्यो मनुजोस्य लक्षजपतः प्राप्नोति सिद्धिम्परां
विद्यां श्रीविजयन्तथा सुनियतन्धारञ्च वीरं वरम् ॥
ब्रह्मास्त्राख्यमनुं विलिख्य नितराम्भूर्जेष्टगन्धेन वै
धृत्वा राजपुरं व्रजन्ति खलु ये दासोऽस्ति तेषान्नृपः ॥३८॥
॥ इति विश्वसारोद्धारतन्त्रे पार्वतीश्वरसंवादे बगलामुखीकवचं सम्पूर्णम् ॥
रुद्रयामलोक्त महाविद्यापीताम्बरा बगलामुखी कवच
॥ प्रथमं गुरुं ध्यात्वा प्राणायामं कृत्वा कवचं पठेत् ॥
विनियोग : ॐ अस्य श्रीपीताम्बराबगलामुखीकवचस्य महादेव ऋषिः, उष्णिक् छन्दः, श्रीपीताम्बरा देवता, स्थिरमाया बीजम्, स्वाहा शक्तिः, अं ठः कीलकम्, मम सन्निहितानां दूरस्थानां सर्वदुष्टानां वाङ्मुखपदजिह्वापवर्गाणां स्तम्भनपूर्वकं सर्वसम्पत्तिप्राप्तिचतुर्वर्गफलसाधनार्थे जपे विनियोगः ॥
॥ ध्यानम् ॥
मध्येसुधाब्धि मणिमण्डपरत्नवेद्यां
सिंहासनोपरि गतां परिपीतवर्णाम् ॥
पीताम्बराभरणमाल्यविभूषिताङ्गीं
देवीं भजामि धृतमुद्गरवैरिजिह्वाम् ॥१॥
जिह्वाग्रमादाय करेण देवीं वामेन शत्रून् परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥२॥
॥ इति ध्यात्वा पठेत् ॥
हिमवत्तनया गौरी कैलासेऽथ शिलोच्चये ।
अपृच्छद् गिरिशं देवी साधकानुग्रहेच्छया ॥१॥
श्रीपार्वत्युवाच
देवदेव महादेव भक्तानुग्रहकारक ।
शृणु विज्ञाप्यते यत्तु श्रुत्वा सर्वं निवेदय ॥२॥
विशुद्धाः कौलिका लोके ये मत्कर्मपरायणाः ।
तेषां निन्दाकरा लोके बहवः किल दुर्जनाः ॥३॥
मनोबाधां विदधते मुहुः कटुभिरुक्तिभिः
तेषामाशु विनाशाय त्वया देव प्रकाशितः ॥४॥
यो मन्त्रो बगलामुख्याः सर्वकामसमृद्धिदः ।
कवचं तस्य मन्त्रस्य प्रकाशय दयानिधे ॥५॥
यस्य स्मरणमात्रेण पशूनां निग्रहो भवेत् ।
आत्मानं सततं रक्षेद् व्याघ्राग्निरिपुराजतः ॥६॥
श्रुत्वाऽथ पार्वतीवाक्यं ज्ञात्वा तस्या मनोगतम् ।
विहस्य तां परिष्वज्य साधु साध्वित्यपूजयत् ॥७॥
तदाहं कवचं देव्यै कृपया करुणानिधिः ।
श्रीशङ्कर उवाच
शृणु त्वं बगलामुख्याः कवचं सर्वकामदम् ॥८॥
यस्य स्मरणमात्रेण बगलामुखी प्रसीदति ।
सर्वसिद्धिप्रदा प्राच्यां पातु मां बगलामुखी ॥९॥
पीताम्बरा तु चाग्नेय्यां याम्यां महिषमर्दिनी ।
नैरृत्यां चण्डिका पातु भक्तानुग्रहकारिणी ॥१०॥
पातु नित्यं महादेवी प्रतीच्यां शूकरानना ।
वायव्ये पातु मां काली कौवेर्यां त्रिपुराऽवतु ॥११॥
ईशान्यां भैरवी पातु पातु नित्यं सुरप्रिया ।
ऊर्ध्वं वागीश्वरी पातु मध्ये मां ललिताऽवतु ॥१२॥
अधस्ताद् अपि मां पातु वाराही चक्रधारिणि ।
मस्तकं पातु मे नित्यं श्रीदेवी बगलामुखी ॥१३॥
भालं पीताम्बरा पातु नेत्रे त्रिपुरभैरवी ।
श्रवणौ विजया पातु नासिकायुगलं जया ॥१४॥
शारदा वचनं पातु जिह्वां पातु सुरेश्वरी ।
कण्ठं रक्षतु रुद्राणी स्कन्धौ मे विन्ध्यवासिनी ॥१५॥
सुन्दरी पातु बाहू मे जया पातु करौ सदा ।
भवानी हृदयं पातु मध्यं मे भुवनेश्वरी ॥१६॥
नाभिं पातु महामाया कटिं कमललोचना ।
ऊरू मे पातु मातङ्गी जानुनी चापराजिता ॥१७॥
जङ्घे कपालिनी पातु चरणौ चञ्चलेक्षणा ।
सर्वतः पातु मां तारा योगिनी पातु चाग्रतः ॥१८॥
पृष्ठं मे पातु कौमारी दक्षपार्श्वे शिवाऽवतु ।
रुद्राणी वामपार्श्वे तु पातु मां सर्वदेष्टदा ॥१९॥
स्तुता सर्वेषु देवेषु रक्तबीजविनाशिनी ।
इत्येतत् कवचं दिव्यं धर्मकामार्थसाधनम् ॥२०॥
गोपनीयं प्रयत्नेन कस्यचिन्न प्रकाशयेत् ।
यः सकृच्छृणुयाद् एतत् कवचं मन्मुखोदितम् ॥२१॥
स सर्वान् लभते कामान् मूर्खो विद्यामवाप्नुयात् ।
तस्याशु शत्रवो यान्ति यमस्य भवते शिवे ॥२२॥
॥ इति श्रीरुद्रयामले महातन्त्रे श्रीमहाविद्यापीताम्बरा बगलामुखीकवचं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।