दश महाविद्या में से त्रिपुर भैरवी माता को पांचवी महाविधा के रूप में जाना जाता है। यहां दिया गए कवच त्रिपुर भैरवी महाविद्या की साधना को समर्पित एक स्तोत्र है। त्रिपुर भैरवी कवच का पाठ साधक के लिए अत्यंत फलदायक और शुभकारक माना जाता हैं। त्रिपुर भैरवी कवच का पाठ करने से आजीविका और व्यापार में वृद्धि होती है, सुरक्षा और स्थिरता प्राप्त होती है। त्रिपुर भैरवी कवच के पाठ से, शरीर में आकर्षण उत्पन्न होता है, नेत्रों में सम्मोहन बना रहता है, स्त्रियाँ उसकी और आकर्षित होती है, वह एक बच्चे से लेकर, बड़े अधिकारी आदि तक सबको सम्मोहित कर लेता है। यहां त्रिपुर भैरवी कवच स्तोत्र (Tripura Bhairavi Kavach stotra) संस्कृत में दिया गया है।
यहां पढ़ें त्रिपुर भैरवी कवच स्तोत्र संस्कृत में – Tripura Bhairavi Kavach stotra
त्रिपुर भैरवी कवच का पाठ करते समय त्रिपुर भैरवी यंत्र सामने रखने पर साधक में सकरात्मक ऊर्जा का संचार होने लगता है तथा उसके आत्मविश्वास में वृद्धि होने लगती हैं, जिससे प्रत्येक कार्य में उसे सफलता मिलने लग जाती हैं। ऐसा देखा गया हैं, कि इस कवच का पाठ करने के साथ त्रिपुर भैरवी यंत्र पहनने से दाम्पत्य-जीवन में आने वाली सभी समस्यायें भी दूर होने लगती हैं। मनोवांछित वर या कन्या से विवाह करने का सुख प्राप्त होता हैं, अच्छे जीवन साथी का साथ मिलने से जीवन सुखमय बन जाता हैं। महाविद्या की साधना अनायास ही नहीं करनी चाहिये योग्य गुरु का मार्गदर्शन प्राप्त करके ही आरंभ करे।
श्रीपार्वत्युवाच
देव देव महादेव सर्वशास्त्रविशारद।
कृपां कुरु जगन्नाथ ! धर्मज्ञोऽसि महामते ॥
भैरवी या पुरा प्रोक्ता विद्या त्रिपुरपूर्विका ।
तस्यास्तु कवचं दिव्यं मह्यं कथय तत्त्वतः ॥
तस्यास्तु वचनं श्रुत्वा जगाद् जगदीश्वरः ।
अद्भुतं कवचं देव्या भैरव्या दिव्यरुपिणी ॥
ईश्वर उवाच
कथयामि महाविद्या कवचं सर्वदुर्लभम् ।
शृणुष्व त्वं च विधिना श्रुत्वा गोप्यं तवापि तत् ॥
यस्याः प्रसादात् सकलं बिभर्मि भुवनत्रयम् ।
यस्याः सर्वं समुत्पन्नं यस्यामद्यादि तिष्ठति ॥
माता-पिता जगद्धन्या जगद्ब्रह्मस्वरूपिणी ।
सिद्धिदात्री च सिद्धास्या ह्यसिद्धा दुष्टजन्तुषु ॥
सर्वभूत प्रियङ्करी सर्वभूत स्वरूपिणी ।
ककारी पातु मां देवी कामिनी कामदायिनी ॥
एकारी पातु मां देवी मूलाधार स्वरूपिणी ।
ईकारी पातु मां देवी भूरि सर्वसुखप्रदा ॥
लकारी पातु मां देवी इन्द्राणी वर वल्लभा ।
ह्रींकारी पातु मां देवी सर्वदा शम्भु सुन्दरी ॥
एतैर्वर्णैर्महामाया शाम्भवी पातु मस्तकम् ।
ककारे पातु मां देवी शर्वाणी हरगेहिनी ॥
मकारे पातु मां देवी सर्वपापप्रणाशिनी ।
ककारे पातु मां देवी कामरूपधरा सदा ॥
ककारे पातु मां देवी शम्बरारि प्रिया सदा ।
पकारे पातु मां देवी धराधरणि रूपधृक् ॥
ह्रींकारी पातु मां देवी अकारार्द्धशरीरिणी ।
एतैर्वर्णैर्महामाया कामराहु प्रियाऽवतु ॥
मकारः पातु मां देवी सावित्री सर्वदायिनी ।
ककारः पातु सर्वत्र कलाम्बर स्वरूपिणी ॥
लकारः पातु मां देवी लक्ष्मीः सर्वसुलक्षणा ।
ह्रीं पातु मां तु सर्वत्र देवी त्रिभुवनेश्वरी ॥
एतैर्वर्णैर्महामाया पातु शक्ति स्वरूपिणी ।
वाग्भवं मस्तकं पातु वदनं कामराजिका ॥
शक्ति स्वरूपिणी पातु हृदयं यन्त्रसिद्धिदा ।
सुन्दरी सर्वदा पातु सुन्दरी परिरक्षतु ॥
रक्तवर्णा सदा पातु सुन्दरी सर्वदायिनी ।
नानालङ्कार संयुक्ता सुन्दरी पातु सर्वदा ॥
सर्वाङ्ग सुन्दरी पातु सर्वत्र शिवदायिनी ।
जगदाह्लाद जननी शम्भुरूपा च मां सदा ॥
सर्वमन्त्रमयी पातु सर्व सौभाग्यदायिनी ।
सर्वलक्ष्मीमयी देवी परमानन्द दायिनी ॥
पातु मां सर्वदा देवी नानाशङ्खनिधिः शिवा ।
पातु पद्मनिधिर्देवी सर्वदा शिवदायिनी ॥
दक्षिणामूर्तिर्मां पातु ऋषिः सर्वत्र मस्तके ।
पंक्तिश्च्छन्दः स्वरूपा तु मुखे पातु सुरेश्वरी ॥
गन्धाष्टकात्मिका पातु हृदयं शाङ्करी सदा ।
सर्वसम्मोहिनी पातु पातु संक्षोभिणी सदा ॥
सर्वसिद्धिप्रदा पातु सर्वाकर्षणकारिणी ।
क्षोभिणी सर्वदा पातु वशिनी सर्वदाऽवतु ॥
आकर्षणी सदा पातु सम्मोहिनी सर्वदाऽवतु ।
रतिर्देवी सदा पातु भगाङ्गा सर्वदाऽवतु ॥
माहेश्वरी सदा पातु कौमारी सदाऽवतु ।
सर्वाह्लादनकरी मां पातु सर्ववशङ्करी ॥
क्षेमङ्करी सदा पातु सर्वाङ्गसुन्दरी तथा ।
सर्वाङ्गयुवतिः सर्वं सर्वसौभाग्य दायिनी ॥
वाग्देवी सर्वदा पातु वाणिनी सर्वदाऽवतु ।
वशिनी सर्वदा पातु महासिद्धिप्रदा सदा ॥
सर्वविद्राविणी पातु गणनाथः सदाऽवतु ।
दुर्गा देवी सदा पातु वटुकः सर्वदाऽवतु ॥
क्षेत्रपालः सदा पातु पातु चावीरशान्तिका ।
अनन्तः सर्वदा पातु वराहः सर्वदाऽवतु ॥
पृथिवी सर्वदा पातु स्वर्ण सिंहासनं तथा ।
रक्तामृतं च सततं पातु मां सर्वकालतः ॥
सुरार्णवः सदा पातु कल्पवृक्षः सदाऽवतु ।
श्वेतच्छत्रं सदा पातु रक्तदीपः सदाऽवतु ॥
नन्दनोद्यानं सततं पातु मां सर्वसिद्धये ।
दिक्पालाः सर्वदा पान्तु द्वन्द्वौघाः सकलास्तथा ॥
वाहनानि सदा पान्तु अस्त्राणि पान्तु सर्वदा ।
शस्त्राणि सर्वदा पान्तु योगिन्यः पान्तु सर्वदा ॥
सिद्धा पातु सदा देवी सर्वसिद्धिप्रदाऽवतु ।
सर्वाङ्गसुन्दरी देवी सर्वदा पातु मां तथा ॥
आनन्दरूपिणी देवी चित्स्वरुपां चिदात्मिका ।
सर्वदा सुन्दरी पातु सुन्दरी भवसुन्दरी ॥
पृथग्देवालये घोरे सङ्कटे दुर्गमे गिरौ ।
अरण्ये प्रान्तरे वाऽपि पातु मां सुन्दरी सदा ॥
॥ फल-श्रुति ॥
त्रिपुर भैरवी कवचं मन्त्रोद्धारश्च पार्वति।
य पठेत् प्रयतो भूत्वा त्रिसन्ध्यं नियतः शुचिः ॥
तस्य सर्वार्थसिद्धिः स्याद् यद्यन्मनसि वर्तते ।
गोरोचना कुंकुमेन रक्तचन्दनेन हि वा ॥
स्वयम्भू कुसुमैः शुक्लैर्भूमिपुत्रे शनौ सुरै ।
श्मशाने प्रान्तरे वाऽपि शून्यागारे शिवालये ॥
स्वशक्त्या गुरुणा मन्त्रं पूजयित्वा कुमारिकाः ।
तन्मनुं पूजयित्वा च गुरुपंक्तिं तथैव च ॥
देव्यै बलिं निवेद्याथ नरमार्जारशूकरैः ।
नकुलैर्महिषैर्मेषैः पूजयित्वा विधानतः ॥
धृत्वा सुवर्णमध्यस्थं कण्ठे वा दक्षिणे भुजे ।
सुतिथौ शुभनक्षत्रे सूर्यस्योदयने तथा ॥
धारयित्वा च कवचं सर्वसिद्धिं लभेन्नरः ॥
कवचस्य च माहात्म्यं नाहं वर्षशतैरपि ॥
शक्नोमि तु महेशानि वक्तुं तस्य फलं तु यत् ।
न दुर्भिक्षफलं तत्र न चापि पीडनं तथा ॥
सर्वविघ्न प्रशमनं सर्व व्याधिविनाशनम् ।
सर्वरक्षाकरं जन्तोः चतुर्वर्ग फलप्रदम्॥
मन्त्रं प्राप्य विधानेन पूजयेत् सततः सुधीः ।
तत्रापि दुर्लभं मन्ये कवचं देवरूपिणम् ॥
गुरोः प्रसादमासाद्य विद्यां प्राप्य सुगोपिताम् ।
तत्रापि कवचं दिव्यं दुर्लभं भुवनत्रयेऽपि ॥
श्लोकं वास्तवमेकं वा यः पठेत् प्रयतः शुचिः ।
तस्य सर्वार्थ-सिद्धिः, स्याच्छङ्करेण प्रभाषितम् ॥
गुरुर्देवो हरः साक्षात्, पत्नी तस्य च पार्वती ।
अभेदेन यजेद्यस्तु तस्य सिद्धिरदूरतः ॥
॥ इति श्री रुद्रयामले भैरवभैरवीसम्वादे श्रीत्रिपुरभैरवी कवचं सम्पूर्णम् ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।