दस महाविद्या में पांचवां क्रम माँ भैरवी का आता है जिन्हें त्रिपुर भैरवी के नाम से भी जाना जाता है। इस आलेख में भैरवी स्तोत्र ~ bhairavi stotra संस्कृत में दिया गया है।
यहां पढ़ें त्रिपुर भैरवी स्तोत्र संस्कृत में – bhairavi stotra
यह भैरवी स्तोत्र रुद्रयामल तंत्र में मिलता है, इस त्रिपुर भैरवी स्तोत्र के पाठ करने पर माता भैरवी की कृपा से साधक को धन-संपत्ति आदि की कभी कमी नहीं होती, उनकी सभी कामनायें सिद्ध होती और अंत में मोक्ष की भी प्राप्ति होती है ।
श्री भैरव उवाच
स्तुत्याऽनया त्वां त्रिपुरां स्तोष्येऽभीष्ट फलाप्तये ।
या व्रजन्ति तां लक्ष्मीं मनुजाः सुरपूजितां ॥१॥
ब्रह्मादयस्स्तुति शतैरपि सूक्ष्मरूपां
जानन्तिनैव जगदादिमनादिमूर्तिम् ।
तस्माद्वयं कुचनतां नवकुङ्कुमास्यां
स्थूलां स्तुवे सकलवाङ्गमयमातृभूताम् ॥२॥
सद्यस्समुद्यत सहस्र दिवाकराभां
विद्याक्षसूत्रवरदाभयचिह्नहस्तां ।
नेत्रोत्पलैस्त्रिभिरलङ्कृतवक्त्रपद्मां
त्वां तारहाररुचिरां त्रिपुरां भजामः ॥३॥
सिन्दूरपूररुचिरां कुचभारनम्रां
जन्मान्तरेषु कृतपुण्य फलैकगम्यां ।
अन्योन्य भेदकलहाकुलमानभेदै-
र्जानन्तिकिञ्ञ्जडधियं स्तवरूपमन्ये ॥४॥
स्थूलां वदन्ति मुनयः श्रुतयो
गृणन्ति सूक्ष्मां वदन्ति वचसामधिवासमन्ये ।
त्वांमूलमाहुरपरे जगताम्भवानि
मन्यामहे वयमपारकृपाम्बुराशिम् ॥५॥
चन्द्रावतंस कलितां शरदिन्दुशुभ्रां
पञ्चाशदक्षरमयीं हृदिभावयन्ती ।
त्वां पुस्तकञ्जपपटीममृताढ्य कुम्भां
व्याख्याञ्च हस्तकमलैर्दधतीं त्रिनेत्राम् ॥६॥
शम्भुस्त्वमद्रितनया कलितार्धभागो
विष्णुस्त्वमम्ब कमलापरिणद्धदेहः ।
पद्मोद्भवस्त्वमसि वागधिवासभूमि-
रेषां क्रियाश्च जगति त्रिपुरेत्वमेव ॥७॥
आश्रित्यवाग्भव भवाम्चतुरः परादीन्-
भावान्पदात्तु विहितान्समुदारयन्तीं ।
कालादिभिश्च करणैः परदेवतां त्वां
संविन्मयींहृदिकदापि नविस्मरामि ॥८॥
आकुञ्च्य वायुमभिजित्यच वैरिषद्ध-
मालोक्यनिश्चलधिया निजनासिकाग्रां ।
ध्यायन्ति मूर्ध्नि कलितेन्दुकलावतंसं
त्वद्रूपमम्ब कृतिनस्तरुणार्कमित्रम् ॥९॥
त्वं प्राप्यमन्मथरिपोर्वपुरर्धभागं
सृष्टिङ्करोषि जगतामिति वेदवादः ।
सत्यन्तदाद्रितनये जगदेकमातः
नोचेद शेषजगतः स्थितिरेवनस्यात् ॥१०॥
पूजांविधायकुसुमैः सुरपादपानां
पीठेतवाम्ब कनकाचल कन्दरेषु ।
गायन्तिसिद्धवनितास्सहकिन्नरीभि-
रास्वादितामृतरसारुणपद्मनेत्राः ॥११॥
विद्युद्विलास वपुषः श्रियमावहन्तीं
यान्तीमुमांस्वभवनाच्छिवराजधानीं ।
सौन्दर्यमार्गकमलानिचका सयन्तीं
देवीम्भजेत परमामृत सिक्तगात्राम् ॥१२॥
आनन्दजन्मभवनं भवनं श्रुतीनां
चैतन्यमात्र तनुमम्बतवाश्रयामि ।
ब्रह्मेशविष्णुभिरुपासितपादपद्म
सौभाग्यजन्मवसतिं त्रिपुरेयथावत् ॥१३॥
सर्वार्थभाविभुवनं सृजतीन्दुरूपा
यातद्विभर्ति पुनरर्क तनुस्स्वशक्त्या ।
ब्रह्मात्मिकाहरतितं सकलम्युगान्ते
तां शारदां मनसि जातु न विस्मरामि ॥१४॥
नारायणीति नरकार्णवतारिणीति
गौरीति खेदशमनीति सरस्वतीति ।
ज्ञानप्रदेति नयनत्रयभूषितेति
त्वामद्रिराजतनये विबुधा पदन्ति ॥१५॥
येस्तुवन्तिजगन्मातः श्लोकैर्द्वादशभिः क्रमात् ।
त्वामनु पाप्यवाक्सिद्धिं प्राप्नुयुस्ते पराम्श्रियम् ॥१६॥
इति ते कथितं देवि पञ्चाङ्गं भैरवीमयं ।
गुह्याद्गोप्यतमङ्गोप्यं गोपनीयं स्वयोनिवत् ॥१७॥
॥ इति श्रीरुद्रयामले भैरव भैरवी संवादे पञ्चाङ्गखण्ड निरूपणे श्रीभैरवीस्तोत्रं सम्पूर्णं ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।