चन्द्र कवच
समं चतुर्भुजं वन्दे केयूरमुकुटोज्ज्वलम् । वासुदेवस्य नयनं शंकरस्य च भूषणम् ॥
एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् । शशी पातु शिरोदेशं भालं पातु कलानिधिः ॥
चक्षुषी चन्द्रमा पातु श्रुती पातु निशापतिः । प्राणं क्षपाकरः पातु मुखं कुमुदबांधवः ॥
पातु कण्ठं च मे सोमः स्कंधौ जैवातृकस्तथा । करौ सुधाकरः पातु वक्षः पातु निशाकरः ॥
हृदयं पातु मे चंद्रो नाभिं शंकरभूषणः । मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः ॥
ऊरू तारापतिः पातु मृगांको जानुनी सदा । अब्धिजः पातु मे जंघे पातु पादौ विधुः सदा ॥
सर्वाण्यन्यानि चांगानि पातु चन्द्रोऽखिलं वपुः । एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् ॥
यः पठेच्छ्रिणुयाद्वापि सर्वत्र विजयी भवेत् ॥
चन्द्र स्तोत्र
श्वेताम्बर: श्वेतवपु: किरीटी श्वेतद्युतिर्दण्डधरो द्विबाहु: ।
चन्द्रोऽमृतात्मा वरद: शशांक: श्रेयांसि मह्यं प्रददातु देव:॥
दधिशंखतुषाराभं क्षीरोदार्णवसम्भवम । नमामि शशिनं सोमं शम्भोर्मुकुटभूषणम ॥
क्षीरसिन्धुसमुत्पन्नो रोहिणी सहित: प्रभु: । हरस्य मुकुटावास: बालचन्द्र नमोऽस्तु ते ॥
सुधायया यत्किरणा: पोषयन्त्योषधीवनम । सर्वान्नरसहेतुं तं नमामि सिन्धुनन्दनम ॥
राकेशं तारकेशं च रोहिणीप्रियसुन्दरम । ध्यायतां सर्वदोषघ्नं नमामीन्दुं मुहुर्मुहु: ॥
॥ श्री चन्द्राष्टाविंशतिनामस्तोत्रम् ॥ चन्द्रमा के 28 नाम
चन्द्रस्य शृणु नामानि शुभदानि महीपते। यानि श्रुत्वा नरो दुःखान्मुच्यते नात्र संशयः ॥१॥
सुधाकरो विधुः सोमो ग्लौरब्जः कुमुदप्रियः। लोकप्रियः शुभ्रभानुः चन्द्रमा रोहिणीपतिः ॥२॥
शशी हिमकरो राजा द्विजराजो निशाकरः । आत्रेय इन्दुः शीतांशुरोषधीशः कलानिधिः ॥३॥
जैवातृको रमाभ्राता क्षीरोदार्णवसंभवः। नक्षत्रनायकः शंभुशिरश्चूडामणिर्विभुः ॥४॥
तापहर्ता नभोदीपो नामान्येतानि यः पठेत्। प्रत्यहं भक्तिसंयुक्तः तस्य पीडा विनश्यति ॥५॥
तद्दिने च पठेद्यस्तु लभेत् सर्वं समीहितम्। ग्रहादीनां च सर्वेषां भवेत् चन्द्रबलं सदा ॥६॥
श्री चन्द्र स्तोत्रम्
नमश्चन्द्राय सोमायेन्दवे कुमुदबन्धवे । विलोहिताय शुभ्राय शुक्लाम्बरधराय च ॥१॥
त्वमेव सर्वलोकानामाप्यायनकरः सदा । क्षीरोद्भवाय देवाय नमः शङ्करशेखर ॥२॥
युगानां युगकर्ता त्वं निशानाथो निशाकरः । संवत्सराणां मासानामृतूनां तु तथैव च ॥३॥
ग्रहाणां च त्वमेकोऽसि सौम्यः सोमकरः प्रभुः । ओषधीपतये तुभ्यं रोहिणीपतये नमः ॥४॥
इदं तु पठते स्तोत्रं प्रातरुत्थाय यो नरः । दिवा वा यदि वा रात्रौ बद्धचित्तो हि यो नरः ॥५॥
न भयं विद्यते तस्य कार्यसिद्धिर्भविष्यति । अहोरात्रकृतं पापं पठनादेव नश्यति ॥६॥
द्विजराजो महापुण्यस्तारापतिर्विशेषतः । ओषधीनां च यो राजा स सोमः प्रीयतां मम ॥७॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।