शुक्र कवच
विनियोग : अस्य श्रीशुक्रकवचस्तोत्रमन्त्रस्य भारद्वाज ऋषिः, अनुष्टुप्छन्दः, श्रीशुक्रो देवता, शुक्रप्रीत्यर्थे जपे विनियोगः ॥
॥ ध्यानम् ॥
मृणालकुन्देन्दुपयोजसुप्रभं पीतांबरं प्रसृतमक्षमालिनम् ।
समस्तशास्त्रार्थविधिं महांतं ध्यायेत्कविं वांछितमर्थसिद्धये ॥
॥अथ शुक्र कवचम् ॥
ॐ शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः । नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चन्दनद्युतिः ॥
पातु मे नासिकां काव्यो वदनं दैत्यवन्दितः । जिह्वा मे चोशनाः पातु कंठं श्रीकंठभक्तिमान् ॥
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः । नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः॥
कटिं मे पातु विश्वात्मा ऊरु मे सुरपूजितः । जानू जाड्यहरः पातु जंघे ज्ञानवतां वरः ॥
गुल्फौ गुणनिधिः पातु पातु पादौ वरांबरः । सर्वाण्यङ्गानि मे पातु स्वर्णमालापरिष्कृतः ॥
य इदं कवचं दिव्यं पठति श्रद्धयान्वितः । न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥
॥ इति श्रीब्रह्माण्डपुराणे शुक्र ग्रह कवच सम्पूर्णम् ॥
शुक्र स्तोत्र पाठ
नमस्ते भार्गव श्रेष्ठ देव दानव पूजित । वृष्टिरोधप्रकर्त्रे च वृष्टिकर्त्रे नमो नमः ॥
देवयानीपितस्तुभ्यं वेदवेदांगपारगः। परेण तपसा शुद्ध शंकरो लोकशंकरः ॥
प्राप्तो विद्यां जीवनाख्यां तस्मै शुक्रात्मने नमः। नमस्तस्मै भगवते भृगुपुत्राय वेधसे ॥
तारामण्डलमध्यस्थ स्वभासा भसिताम्बरः। यस्योदये जगत्सर्वं मंगलार्हं भवेदिह ॥
अस्तं याते ह्यरिष्टं स्यात्तस्मै मंगलरूपिणे । त्रिपुरावासिनो दैत्यान् शिवबाणप्रपीडितान् ॥
विद्यया जीवयच्छुक्रो नमस्ते भृगुनन्दन । ययातिगुरवे तुभ्यं नमस्ते कविनन्दन ॥
बलिराज्यप्रदो जीवस्तस्मै जीवात्मने नमः। भार्गवाय नमस्तुभ्यं पूर्वं गीर्वाणवन्दितम ॥
जीवपुत्राय यो विद्यां प्रादात्तस्मै नमोनमः । नमः शुक्राय काव्याय भृगुपुत्राय धीमहि ॥
नमः कारणरूपाय नमस्ते कारणात्मने । स्तवराजमिदं पुण्य़ं भार्गवस्य महात्मनः ॥
यः पठेच्छृणुयाद वापि लभते वांछितफलं । पुत्रकामो लभेत्पुत्रान् श्रीकामो लभते श्रियं ॥
राज्यकामो लभेद्राज्यं स्त्रीकामः स्त्रियमुत्तमाम् । भृगुवारे प्रयत्नेन पठितव्यं सामहितैः ॥
अन्यवारे तु होरायां पूजयेद भृगुनन्दनं । रोगार्तो मुच्यते रोगाद् भयार्तो मुच्यते भयात् ॥
यद्यत्प्रार्थयते वस्तु तत्तत्प्राप्नोति सर्वदा । प्रातः काले प्रकर्तव्या भृगुपूजा प्रयत्नतः ॥
सर्वपापविनिर्मुक्तः प्राप्नुयाच्छिवसन्निधिः ॥
॥ शुक्र चतुर्विंशतिनाम स्तोत्रं ॥
शृण्वन्तु मुनयः सर्वे शुक्रस्तोत्रमिदं शुभम् ।
रहस्यं सर्वभूतानां शुक्रप्रीतिकरं परम् ॥१॥
येषां सङ्कीर्तनैर्नित्यं सर्वान् कामानवाप्नुयात् ।
तानि शुक्रस्य नामानि कथयामि शुभानि च ॥२॥
शुक्रः शुभग्रहः श्रीमान् वर्षकृद्वर्षविघ्नकृत् ।
तेजोनिधिः ज्ञानदाता योगी योगविदां वरः ॥३॥
दैत्यसञ्जीवनो धीरो दैत्यनेतोशना कविः ।
नीतिकर्ता ग्रहाधीशो विश्वात्मा लोकपूजितः ॥४॥
शुक्लमाल्याम्बरधरः श्रीचन्दनसमप्रभः ।
अक्षमालाधरः काव्यः तपोमूर्तिर्धनप्रदः ॥५॥
चतुर्विंशतिनामानि अष्टोत्तरशतं यथा ।
देवस्याग्रे विशेषेण पूजां कृत्वा विधानतः ॥६॥
य इदं पठति स्तोत्रं भार्गवस्य महात्मनः ।
विषमस्थोऽपि भगवान् तुष्टः स्यान्नात्र संशयः ॥७॥
स्तोत्रं भृगोरिदमनन्तगुणप्रदं यो
भक्त्या पठेच्च मनुजो नियतः शुचिः सन् ।
प्राप्नोति नित्यमतुलां श्रियमीप्सितार्थान्
राज्यं समस्तधनधान्ययुतं समृद्धिम् ॥८॥
॥ इति श्री शुक्र चतुर्विंशतिनाम स्तोत्र ॥
कर्मकांड विधि में शास्त्रोक्त प्रमाणों के साथ प्रामाणिक चर्चा की जाती है एवं कई महत्वपूर्ण विषयों की चर्चा पूर्व भी की जा चुकी है। तथापि सनातनद्रोही उचित तथ्य को जनसामान्य तक पहुंचने में अवरोध उत्पन्न करते हैं। एक बड़ा वैश्विक समूह है जो सनातन विरोध की बातों को प्रचारित करता है। गूगल भी उसी समूह का सहयोग करते पाया जा रहा है अतः जनसामान्य तक उचित बातों को जनसामान्य ही पहुंचा सकता है इसके लिये आपको भी अधिकतम लोगों से साझा करने की आवश्यकता है।